ધોરણ-8 [સંસ્કૃત] 3. आत्मश्रद्धाया: प्रभाव: | std-8 [sanskrut] 3. aatmashradhdhayah prabhavah

ધોરણ-8 [સંસ્કૃત] 3. आत्मश्रद्धाया: प्रभाव: [std 8 Sanskrut chapter 3. aatmashradhdhayah prabhavah] એકમના અભ્યાસ માટેનું બધુ સાહિત્ય અહીં એકત્ર કરવામાં આવેલું છે. જેમ કે અનુવાદ, એકમની સમજૂતી, સ્વાધ્યાયના પ્રશ્નો-જવાબો, સ્વ-અધ્યયનપોથીના ઉકેલો, વિદ્યાર્થીઓ માટે પ્રશ્ન પેપર. દરેક એકમના Videos, Quiz તેમજ Notes તમને eclassguru.blogspot.com પર મળી જશે. [dhoran 8 Sanskrut path 3. aatmashradhdhayah prabhavah] એકમને લગતા તમારા પ્રશ્નો અમને નીચે comment માં જણાવજો. અમે જવાબ આપવા પ્રયત્ન કરીશું.
  • અનુવાદ
  • એકમની સમજૂતી
  • સ્વાધ્યાય
  • સ્વ-અધ્યયનપોથી
  • પ્રશ્ન પેપર
std-8-sanskrut-3-aatmashradhdhayah-prabhavah-eclassguru

std 8 Sanskrut chapter 3. aatmashradhdhayah prabhavah bhashantar, std 8 Sanskrut ekam 3. aatmashradhdhayah prabhavah ni samjuti, std 8 Sanskrut ch 3. aatmashradhdhayah prabhavah swadhyay na javabo (solutions), std 8 Sanskrut path 3. aatmashradhdhayah prabhavah swadhyay pothi na javabo (solutions), std 8 Sanskrut unit 3. aatmashradhdhayah prabhavah ni ekam kasoti.

एक: बालक: आसीत्‌ । तस्य नाम एकलव्य: आसीत्‌। सः धनुर्विद्यां पठितुम्‌ इच्छति स्म ।

एकदा सः द्रोणाचार्यस्य समीपम्‌ अगच्छत्‌ अवदत्‌ च । “गुरुदेव, अहम्‌ अपि धनुर्धर: भवितुम्‌ इच्छामि । कृपया मां स्वीकुरु ।” आचार्य: प्रत्यवदत्‌, “अहं कौरवान्‌ पाण्डवान्‌ च पाठयामि । अहं भवतः शिष्यरूपेण स्वीकारं कर्तु न शक्‍नोमि ।” परंतु आचार्य प्रति तस्य श्रद्धा शिथिला न अभवत्‌ ।

सः आचार्यस्य द्रोणस्य एकां मूर्तिम्‌ अरचयत्‌ । स: प्रतिदिनं मूर्तिम् अनमत्‌ । प्रातःकालात्‌ सायंकालपर्यन्तं धनुर्विद्याया: अभ्यासम्‌ अकरोत्‌ । शनै: शनै: सः कुशल: धनुर्धर: अभवत्‌ । एकदा तस्मिन्‌ बने गुरुद्रोण: पाण्डवै: कौरवै: च सह आगच्छत्‌। एक: कुक्कुर: तान्‌ दृष्ट्वा अभषत्‌। अर्जुन: धनुष्यम्‌ उत्थापयति स्म । तदैव एकलव्य: बाणै: तस्य कुक्कुरस्य मुखम्‌ असीव्यत्‌ । द्रोणाचार्य: एतत्‌ दृष्ट्वा तत्र आगच्छत्‌ तं च अपृच्छत्‌, "क: तव आचार्य:। तदा स: द्रोणाचार्य तां मूर्तिम्‌ अदर्शयत्‌ । एकलव्य: गुरुश्रद्धाया: स्वश्रद्धाया: च प्रतीक: अस्ति। एकलव्य: अस्मान्‌ शिक्षयति "स्वयंज्योति: स्वयंप्रज्ञ: भवतु" । यदि अस्मासु आत्मश्रद्धा अस्ति तर्हि काऽपि सिद्धि: दुर्लभा नास्ति ।

अनन्तरम्‌ आत्मश्रद्धाया: बलेन स: श्रेष्ठ: धनुर्धर: अभवत्‌ ।

std 8 Sanskrut chapter 3. aatmashradhdhayah prabhavah swadhyay

✦ स्वाध्याय ✦

1. નીચેના શબ્દોનું મોટેથી ઉચ્ચારણ કરો.
एकलव्य:, धनुर्विद्याम्‌, द्रोणाचार्यस्य, अगच्छत्‌, स्वीकुरु, प्रत्यवदत्‌, शिष्यरूपेण, पर्यन्तम्‌, उत्थापयति, गुरुश्रद्धाया:, स्वयंज्योति:, दुर्लभा।

2. પ્રશ્નોના ઉત્તર સંસ્કૃતમાં આપો.
(1) एकलव्य: धनुर्विद्यां पठितुं कस्य समीपम्‌ अगच्छत्‌ ?
(2) एकलव्य: द्रोणं किम्‌ अवदत्‌ ?
(3) द्रोण: एकलव्यं किम्‌ अवदत्‌ ?
(4) एकलव्य: बाणै: किम्‌ अकरोत्‌ ?
(5) द्रोणाचार्य: एकलव्यं किम्‌ अपृच्छत्‌ ?

3. કૌંસમાં આપેલા શબ્દોના આધારે ખાલી જગ્યા પૂરો :
(आचार्य प्रति, शिक्षयति, अभषत्‌, द्रोणाचार्यस्य)
(1) एकलव्य: धनुर्विद्यां पठितुं _______ समीपम्‌ अगच्छत्‌ ।
(2) एकलव्यस्य _______ श्रद्धा शिथिला न अभवत्‌ ।
(3) एक: कुक्कुरः तान्‌ दृष्ट्वा _______ ।
(4) एकलव्य: अस्मान्‌ _______ स्वयंज्योति: स्वयंप्रज्ञः भवतु ।

4. શબ્દોના આધારે વાક્ય બનાવો :
(1) धनुर्धर: (2) बालक: (3) शिष्य: (4) कुक्कुरः
(1)
(2)
(3)
(4)

5. આપેલાં વિધાનો પૈકી સાચાં વિધાનો સામે 'आम्' અને ખોટાં વિધાનો સામે 'न' લખો :
(1) एकलव्य: ईश्वरश्नद्धाया: प्रतीक: अस्ति ।
(2) एकलव्य: बाणै: कुक्कुरस्य मुखम्‌ असीव्यत् ।
(3) आचार्य प्रति एकलव्यस्य श्रद्धा शिथिला न अभवत्‌ ।
(4) द्रोणाचार्य: एकलव्यस्य शिष्यरूपेण स्वीकारं कर्तु न शक्‍नोति ।

6. ઉદાહરણમાં દર્શાવ્યા પ્રમાણે કૌંસમાં આપેલ ધાતુનાં રૂપો બનાવી ખાલી જગ્યામાં લખો :
ઉદાહરણ :
सः धनुर्विद्यां _______ इच्छति । (पठ्)
स: धनुर्विद्यां पठितुम्‌ इच्छति ।

(1) सः अध्यापकं ________ इच्छति । (भू)
(2) अहं रोटिकां _______ इच्छामि । (खाद्)
(3) भवान्‌ उद्योनी _______ इच्छति वा । (चल्)

7. ધનુષ્યનું ચિત્ર દોરો.

✦ નીચે ધોરણ - 8 ના બધા વિષયોની link આપેલી છે. તેની મુલાકાત લેવી. ✦

ગુજરાતી/button/#B33771 હિન્દી/button/#5758BB સંસ્કૃત/button/#EAB543 અંગ્રેજી/button/#D6A2E8 ગણિત/button/#1B9CFC વિજ્ઞાન/button/#F97F51 સામાજિક વિજ્ઞાન/button/#55E6C1

Post a Comment

Previous Post Next Post